वांछित मन्त्र चुनें

यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुन॑: । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥

अंग्रेज़ी लिप्यंतरण

yat tvā deva prapibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ||

पद पाठ

यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ । वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥ १०.८५.५

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:20» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देव) हे सोम चन्द्रमा ! (यत् त्वा) जो तूझे (प्रपिबन्ति) सूर्यकिरणें कृष्णपक्ष में कला द्वारा अपने अन्दर विलोप या विलीन करती हैं (ततः-पुनः-आप्यायसे) फिर तू शुक्लपक्ष में अपनी कलाओं से बढ़ता है, पूर्ण हो जाता है, कारण कि (वायुः सोमस्य रक्षिता) प्रवहनामक वायु जिसके आश्रय पर चन्द्रमा आकाश में ठहरता है, परिधिरूप में आकाश में घूमता है, वह वायु रक्षक है (समानां-मासः-आकृतिः) वसन्तादि ऋतुओं के मास का प्रकट करनेवाला है ॥५॥
भावार्थभाषाः - जैसे-जैसे चन्द्रमा पूर्व दिशा में सूर्य की ओर बढ़ता जाता है, वैसे-वैसे सूर्यकिरणों से कृष्णपक्ष में विलीन होने लगता है और शुक्लपक्ष में जैसे अलग होता है, फिर बढ़ता चला जाता है, पूर्ण हो जाता है, इस प्रकार ऋतुओं और महीनों का निर्माण करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देव) हे सोम चन्द्रमाः ! (यत् त्वा) यदा त्वां (प्रपिबन्ति) कलाशः-आदित्यरश्मयोऽपरपक्षे कृष्णपक्षे प्रकृष्टं पिबन्ति स्वस्मिन् विलोपयन्ति विलीनं कुर्वन्ति (ततः पुनः-आप्यायसे) ततः पुनः पूर्वपक्षे त्वं स्वकलाशः-आप्यायमानो भवसि वर्धसे पूर्णो भवसि यतः (वायुः सोमस्य रक्षिता) प्रवहनामको वायुर्यस्याश्रये चन्द्रमा आकाशे तिष्ठति आकाशे परिधिरूपे भ्रमति सः रक्षकोऽस्ति (समानां मासः-आकृतिः) संवत्सराणामिति बहुवचनेन ऋतूनां ग्रहणम्, वसन्तादीनां मासः-मासस्य “पद्दन्नोमास” [अष्टा० ६।१।६३] “मासस्य मास्” आकारकः व्यञ्जको भवति ॥५॥